आधुनिकपाकशालासु फलशाकसफाईकर्तारः अधिकाधिकं सामान्यानि उपकरणानि भवन्ति । ते उन्नतप्रौद्योगिकीनां उपयोगं कुर्वन्ति यत् ते अस्मान् अधिकप्रभाविते कीटनाशकावशेषं, जीवाणुः, अशुद्धिः च फलशाकयोः पृष्ठेभ्यः दूरीकर्तुं साहाय्यं कुर्वन्ति। अतः, फल-शाक-शुद्धिकर्तारः कथं सम्यक् कार्यं कुर्वन्ति ?

अल्ट्रासाउण्ड प्रौद्योगिकी 1 .
अल्ट्रासाउण्ड्-सफाई फल-शाक-शुद्धिकरणेषु सामान्यतया प्रयुक्ता प्रौद्योगिकी अस्ति । उच्च-आवृत्ति-कम्पन-माध्यमेन लघु-बुद्बुदानां बहूनां संख्यां जनयति । यदा एते बुलबुलाः विस्फोटयन्ति तदा ते एकं शक्तिशालिनः प्रभावबलं उत्पादयन्ति यत् फलानां शाकानां च विवादेषु बनावटेषु च प्रविष्टुं शक्नोति, कीटनाशक-अवशेषाः, जीवाणुः, पृष्ठे संलग्नाः अशुद्धयः च विसर्जयितुं शक्नुवन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . एषा शुद्धिकरणपद्धतिः न केवलं अत्यन्तं कार्यकुशलं अपितु फलशाकयोः किमपि क्षतिं न करोति ।
ओजोन कीटाणुनाशक प्रौद्योगिकी .
ओजोन एकः प्रबलः आक्सीकरण-एजेण्टः अस्ति यस्य शक्तिशालिनः गेर्मिकडिल-गुणाः सन्ति । फल-शाक-शुद्धिकरणेषु ओजोनः जले विलीयते, येन ओजोनयुक्तः जलः भवति । यदा एतत् ओजोनेटेड् जलं फलानां शाकानां च पृष्ठेषु सम्पर्कं करोति तदा एतत् शीघ्रमेव जीवाणुः, विषाणुः, कवकः च मारयितुं शक्नोति, तथा च कीटनाशक-अवशेषेषु जैविक-पदार्थान् अपि विभज्य, तान् अ-विषाक्ताः भवन्ति ओजोन-कीटाणुनाशकानि ये फलानि शाकानि च सन्ति, ते सुरक्षिताः, सेवनाय सुरक्षिताः च अधिकाः स्वच्छतापूर्णाः च सन्ति ।
भंवर प्रवाह प्रौद्योगिकी .
अल्ट्रासाउण्ड्-ओजोन-प्रौद्योगिकीनां अतिरिक्तं, केचन फल-शाक-शुद्धिकारकाः अपि वर्र्टेक्स-प्रवाह-प्रौद्योगिकीम् अपि नियोजयन्ति । सफाई-टङ्कस्य अन्तः जलस्य दृढं भंवरं निर्माय, फल-शाक-पृष्ठेभ्यः अशुद्धिः, गन्दगी च प्रभावीरूपेण प्रक्षालितुं शक्नोति अस्य जलप्रवाहस्य तीव्रता फलस्य वा शाकस्य प्रकारस्य तथा दूषणस्य परिमाणस्य अनुसारं समायोजितुं शक्यते, येन उत्पादस्य उपरि अत्यधिकं प्रभावं न जनयति, येन प्रभावी सफाई सुनिश्चिता भवति
सक्रिय आक्सीजन प्रौद्योगिकी .
सक्रिय-आक्सीजन-प्रौद्योगिकी एकः उदयमानः सफाई-विधिः अस्ति यः जलस्य विद्युत्-विपाक-द्वारा सक्रिय-आक्सीजनं जनयति । सक्रिय-आक्सीजनस्य दृढ-आक्सीकरण-गुणाः सन्ति, ये कीटनाशक-अवशेषान् जीवाणुं च प्रभावीरूपेण विभज्य फलानां शाकानां च ताजगीं निर्वाहयन्ति पारम्परिकसफाईविधिनाम् तुलने सक्रिय-आक्सीजन-प्रौद्योगिकी अधिकं पर्यावरण-अनुकूलं कुशलं च भवति, येन हानिकारक-अवशेषाः न भवन्ति ।
बुद्धिमान नियंत्रण प्रौद्योगिकी .
प्रौद्योगिक्याः उन्नतिं कृत्वा आधुनिकफलशाकसफाईकर्तारः बुद्धिमान् नियन्त्रणप्रणालीभिः अपि सुसज्जिताः सन्ति । उपयोक्तारः फलस्य वा शाकस्य प्रकारस्य तथा दूषणस्य प्रमाणस्य आधारेण भिन्नानि सफाई-विधानानि अवधिः च चयनं कर्तुं शक्नुवन्ति । बुद्धिमान् नियन्त्रणप्रणाली स्वयमेव स्वच्छकस्य कार्यमापदण्डान् समायोजयति येन इष्टतमसफाईपरिणामाः सुनिश्चिताः भवन्ति । अतिरिक्तरूपेण, केचन सफाईकर्ताः स्वचालितजलनिकासी-शोषण-कार्यैः सह आगच्छन्ति, येन तेषां उपयोगः अधिकः भवति ।
बहुविधं उन्नतप्रौद्योगिकीनां एकीकरणं कृत्वा फलशाकसफाईकर्तारः अस्मान् फलानां शाकानां च स्वच्छतायाः कुशलं, सुरक्षितं, सुविधाजनकं च मार्गं प्रददति ते न केवलं कीटनाशक-अवशेषान् जीवाणुं च निष्कासयन्ति अपितु उत्पादस्य पोषण-सामग्री-स्वादं च रक्षन्ति । फलस्य शाकशुद्धिकरणस्य च क्रयणकाले भवान् एकं उत्पादं चयनं कर्तुं शक्नोति यत् भवतः आवश्यकतानां अनुकूलं भवति तथा च बजटं भवति।