पाकशालायाः उपकरणरूपेण फलशाकसफाईकर्ता अस्मान् अधिकं प्रभावीरूपेण फलशाकानि प्रक्षालितुं साहाय्यं कर्तुं शक्नोति, कीटनाशकावशेषान् जीवाणुश्च दूरीकर्तुं शक्नोति। परन्तु स्वच्छकस्य आयुः-सफाई-प्रभावशीलतां सुनिश्चित्य, उचित-उपयोगः, परिपालनं च महत्त्वपूर्णम् अस्ति । अत्र फलशाकशुद्धिकरणानां दैनन्दिनप्रयोगस्य, परिपालनस्य च केचन सुझावाः अत्र सन्ति ।
उपयोगात् पूर्वं सज्जता .
फलस्य शाकशुद्धिकरणस्य च उपयोगात् पूर्वं प्रथमं सुनिश्चितं कुर्वन्तु यत् विद्युत् आपूर्तिः सम्यक् सम्बद्धा भवति, प्लगं च सॉकेटमध्ये दृढतया सम्मिलितं भवति ततः, शोधन-टङ्की स्वच्छा अस्ति वा, किमपि अवशिष्टं फल-शाक-मलिनतां वा अन्य-मलतां वा मुक्तं वा इति पश्यन्तु । यदि सन्ति तर्हि तेषां प्रथमं शुद्धिः कर्तव्या। तदनन्तरं स्वच्छतायै फलशाकानां प्रकारस्य परिमाणस्य च अनुसारं टङ्क्यां स्वच्छजलस्य समुचितं परिमाणं योजयन्तु । सामान्यतः, जलस्तरः टङ्कस्य अधिकतमजलस्तररेखायाः अतिक्रमणं न भवेत् येन स्वच्छताप्रक्रियायां अतिप्रवाहः न भवेत् ।
फल एवं शाक का सम्यक् स्थापन .
टङ्क्यां स्वच्छं कर्तुं फलानि शाकानि च स्थापयित्वा सावधानाः भवन्तु, तत् अतिभारं न कर्तुं सावधानाः भवन्तु, यतः एतेन शुद्धिप्रभावशीलतां प्रभावितं कर्तुं शक्यते । फलानां शाकानां च कृते ये सुलभतया क्षतिग्रस्ताः भवन्ति, यथा स्ट्रॉबेरी, द्राक्षाफलं च, तेषां कृते मन्दं सम्भालन्तु येन स्थाने स्थापनसमये क्षतिः न भवति । तस्मिन् एव काले, टङ्कस्य अन्तः फलशाकानि समं वितरितुं प्रयतस्व येन ते सर्वे जलप्रवाहेन, शोधनकारकैः च पूर्णरूपेण सम्पर्कं कर्तुं शक्नुवन्ति
