आधुनिकजीवने वायुगुणवत्तायाः विषयाः अधिकाधिकं जनानां ध्यानं आकर्षयन्ति । वायुकीटाणुशोधनयन्त्राणि, यथा यन्त्राणि ये प्रभावीरूपेण आन्तरिकवायुशुद्धिं कर्तुं शक्नुवन्ति तथा च कीटाणुनाशं कर्तुं शक्नुवन्ति, क्रमेण ent...
आधुनिकजीवने वायुगुणवत्तायाः विषयाः अधिकाधिकं जनानां ध्यानं आकर्षयन्ति । वायुकीटाणुशोधनयन्त्राणि, यथा यन्त्राणि ये प्रभावीरूपेण आन्तरिकवायुशुद्धिं कर्तुं शक्नुवन्ति तथा च कीटाणुनाशं कर्तुं शक्नुवन्ति, क्रमेण ent...
जलवायुसमृद्धे जलयन्त्रे विद्युत्विपाककोशिका मुख्यघटकः भवति । विद्युत्विपाककोशिका सकारात्मकनकारात्मकविद्युत्कोशैः सुसज्जिता भवति । यदा प्रत्यक्षधारा प्रयुक्ता भवति तदा जलस्य म...
हाइड्रोजनः एकः नवीनः, चयनात्मकः एण्टीऑक्सिडेण्ट् च आदर्शः एंटी - इन्फ्लेमेटरी पदार्थः अस्ति । वृद्धावस्थायां विलम्बं कर्तुं शोथं न्यूनीकर्तुं च महत्त्वपूर्णां भूमिकां निर्वहति इति विश्वासः अस्ति।एकः पर्याप्तः ...